The Sanskrit Reader Companion

Show Summary of Solutions

Input: tenāmbhasāṃ sāramayaḥ payodherdabhre maṇirdīdhitidīpitāśaḥ antarvasanbimbagatastadaṅge sākṣādivālakṣyata yatra lokaḥ

Sentence: तेनाम्भसाम् सारमयः पयोधेर्दभ्रे मणिर्दीधितिदीपिताशः अन्तर्वसन्बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः
तेन अम्भसाम् सारमयः पयः धेः दभ्रे मणिः दीधिति दीपित आशः अन्तः वसन् बिम्ब गतः तत् अङ्गे साक्षात् इव आलक्ष्यत यत्र लोकः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria